Шри Ишопанишад


oṁ pūrṇam adaḥ pūrṇam idaṁ pūrṇāt pūrṇam udacyate pūrṇasya pūrṇam ādāya pūrṇam evāvaśiṣyate
īśāvāsyam idaṁ sarvaṁ yat kiñca jagatyāṁ jagat tena tyaktena bhuñjīthā mā gṛdhaḥ kasya svid dhanam
kurvann eveha karmāṇi jijīviṣec chataṁ samāḥ evaṁ tvayi nānyatheto ’sti na karma lipyate nare
asuryā nāma te lokā andhena tamasāvṛtāḥ tāṁs te pretyābhigacchanti ye ke cātma-hano-janāḥ
anejad ekaṁ manaso javīyo nainad devā āpnuvan pūrvam arṣat tad dhāvato 'nyān atyeti tiṣṭhat tasminn apo mātariśvā dadhāti
tad ejati tan naijati tad dūre tad vantike tad antar asya sarvasya tad u sarvasyāsya bāhyataḥ
yas tu sarvāṇi bhūtāny ātmany evānupaśyati sarva-bhūteṣu cātmānaṁ tato na vijugupsate
yasmin sarvāṇi bhūtāny ātmaivābhūd vijānataḥ tatra ko mohaḥ kaḥ śoka ekatvam anupaśyataḥ
sa paryagāc chukram akāyam avraṇam asnāviraṁ śuddham apāpa-viddham kavir manīṣī paribhūḥ svayambhūr āthātathyato ’rthān vyadadhāc chāśvatībhyaḥ samābhyaḥ
andhaṁ tamaḥ praviśanti ye ’vidyām upāsate tato bhūya iva te tamo ya u vidyāyāṁ ratāḥ
anyad evāhur vidyayā anyad āhur avidyayā iti śuśruma dhīrāṇāṁ ye nas tad vicacakṣire
vidyāṁ cāvidyāṁ ca yas tad vedobhayaṁ saha avidyayā mṛtyuṁ tīrtvā vidyayāmṛtam aśnute
andhaṁ tamaḥ praviśanti ye ’sambhūtim upāsate tato bhūya iva te tamo ya u sambhūtyāṁ ratāḥ
anyad evāhuḥ sambhavād anyad āhur asambhavāt iti śuśruma dhīrāṇāṁ ye nas tad vicacakṣire
sambhūtiṁ ca vināśaṁ ca yas tad vedobhayaṁ saha vināśena mṛtyuṁ tīrtvā sambhūtyāmṛtam aśnute
hiraṇmayena pātreṇa satyasyāpihitaṁ mukham tat tvaṁ pūṣann apāvṛṇu satya-dharmāya dṛṣṭaye
pūṣann ekarṣe yama sūrya prājāpatya vyūha raśmīn samūha tejo yat te rūpaṁ kalyāṇatamaṁ tat te paśyāmi yo ’sāv asau puruṣaḥ so ’ham asmi
vāyur anilam amṛtam athedaṁ bhasmāntaṁ śarīram oṁ krato smara kṛtaṁ smara krato smara kṛtaṁ smara
agne naya supathā rāye asmān viśvāni deva vayunāni vidvān yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṁ te nama-uktiṁ vidhema
Пожертвовать библиотеке Бхактиведанты