Шри Ишопанишад


धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः मामकाः पाण्डवाश चैव किम अकुर्वत संजय
धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः मामकाः पाण्डवाश चैव किम अकुर्वत संजय
संजय उवाच दृष्ट्वा तु पाण्डवानीकं वयूढं दुर्यॊधनस तदा आचार्यम उपसंगम्य राजा वचनम अब्रवीत
पश्यैतां पाण्डुपुत्राणाम आचार्य महतीं चमूम वयूढां दरुपदपुत्रेण तव शिष्येण धीमता
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि युयुधानॊ विराटश च दरुपदश च महारथः
धृष्टकेतुश चेकितानः काशिराजश च वीर्यवान पुरुजित कुन्तिभॊजश च शैब्यश च नरपुंगवः
युधामन्युश च विक्रान्त उत्तमौजाश च वीर्यवान सौभद्रॊ दरौपदेयाश च सर्व एव महारथाः
अस्माकं तु विशिष्टा ये तान निबॊध दविजॊत्तम नायका मम सैन्यस्य संज्ञार्थं तान बरवीमि ते
भवान भीष्मश च कर्णश च कृपश च समितिंजयः अश्वत्थामा विकर्णश च सौमदत्तिर जयद्रथः
अन्ये च बहवः शूरा मदर्थे तयक्तजीविताः नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः
अपर्याप्तं तद अस्माकं बलं भीष्माभिरक्षितम पर्याप्तं तव इदम एतेषां बलं भीमाभिरक्षितम
अयनेषु च सर्वेषु यथाभागम अवस्थिताः भीष्मम एवाभिरक्षन्तु भवन्तः सर्व एव हि
तस्य संजनयन हर्षं कुरुवृद्धः पितामहः सिंहनादं विनद्यॊच्चैः शङ्खं दध्मौ परतापवान
ततः शङ्खाश च भेर्यश च पणवानकगॊमुखाः सहसैवाभ्यहन्यन्त स शब्दस तुमुलॊ ऽभवत
ततः शवेतैर हयैर युक्ते महति सयन्दने सथितौ माधवः पाण्डवश चैव दिव्यौ शङ्खौ परदध्मतुः
पाञ्चजन्यं हृषीकेशॊ देवदत्तं धनंजयः पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकॊदरः
अनन्तविजयं राजा कुन्तीपुत्रॊ युधिष्ठिरः नकुलः सहदेवश च सुघॊषमणिपुष्पकौ काश्यश च परमेष्वासः शिखण्डी च महारथः
स घॊषॊ धार्तराष्ट्राणां हृदयानि वयदारयत नभश च पृथिवीं चैव तुमुलॊ वयनुनादयन
अथ वयवस्थितान दृष्ट्वा धार्तराष्ट्रान कपिध्वजः परवृत्ते शस्त्रसंपाते धनुर उद्यम्य पाण्डवः हृषीकेशं तदा वाक्यम इदम आह महीपते
Пожертвовать библиотеке Бхактиведанты