Бхагавад-гита - как она есть В процессе
<< 8 - Достижение обители Всевышнего >>


8.1arjuna uvāca .kiṁ tad brahma kim adhyātmaṁ .kiṁ karma puruṣottama .adhibhūtaṁ ca kiṁ proktam .adhidaivaṁ kim ucyate
8.2adhiyajñaḥ kathaṁ ko ’tra .dehe ’smin madhusūdana .prayāṇa-kāle ca kathaṁ .jñeyo ’si niyatātmabhiḥ
8.3śrī-bhagavān uvāca .akṣaraṁ brahma paramaṁ .svabhāvo ’dhyātmam ucyate .bhūta-bhāvodbhava-karo .visargaḥ karma-saṁjñitaḥ
8.4adhibhūtaṁ kṣaro bhāvaḥ .puruṣaś cādhidaivatam .adhiyajño ’ham evātra .dehe deha-bhṛtāṁ vara
8.5anta-kāle ca mām eva .smaran muktvā kalevaram .yaḥ prayāti sa mad-bhāvaṁ .yāti nāsty atra saṁśayaḥ
8.6yaṁ yaṁ vāpi smaran bhāvaṁ .tyajaty ante kalevaram .taṁ tam evaiti kaunteya .sadā tad-bhāva-bhāvitaḥ
8.7tasmāt sarveṣu kāleṣu .mām anusmara yudhya ca .mayy arpita-mano-buddhir .mām evaiṣyasy asaṁśayaḥ
8.8abhyāsa-yoga-yuktena .cetasā nānya-gāminā .paramaṁ puruṣaṁ divyaṁ .yāti pārthānucintayan
8.9kaviṁ purāṇam anuśāsitāram .aṇor aṇīyāṁsam anusmared yaḥ .sarvasya dhātāram acintya-rūpam .āditya-varṇaṁ tamasaḥ parastāt
8.10prayāṇa-kāle manasācalena .bhaktyā yukto yoga-balena caiva .bhruvor madhye prāṇam āveśya samyak .sa taṁ paraṁ puruṣam upaiti divyam
8.11yad akṣaraṁ veda-vido vadanti .viśanti yad yatayo vīta-rāgāḥ .yad icchanto brahma-caryaṁ caranti .tat te padaṁ saṅgraheṇa pravakṣye
8.12sarva-dvārāṇi saṁyamya .mano hṛdi nirudhya ca .mūrdhny ādhāyātmanaḥ prāṇam .āsthito yoga-dhāraṇām
8.13oṁ ity ekākṣaraṁ brahma .vyāharan mām anusmaran .yaḥ prayāti tyajan dehaṁ .sa yāti paramāṁ gatim
8.14ananya-cetāḥ satataṁ .yo māṁ smarati nityaśaḥ .tasyāhaṁ su-labhaḥ pārtha .nitya-yuktasya yoginaḥ
8.15mām upetya punar janma .duḥkhālayam aśāśvatam .nāpnuvanti mahātmānaḥ .saṁsiddhiṁ paramāṁ gatāḥ
8.16ā-brahma-bhuvanāl lokāḥ .punar āvartino ’rjuna .mām upetya tu kaunteya .punar janma na vidyate
8.17sahasra-yuga-paryantam .ahar yad brahmaṇo viduḥ .rātriṁ yuga-sahasrāntāṁ .te ’ho-rātra-vido janāḥ
8.18avyaktād vyaktayaḥ sarvāḥ .prabhavanty ahar-āgame .rātry-āgame pralīyante .tatraivāvyakta-saṁjñake
8.19bhūta-grāmaḥ sa evāyaṁ .bhūtvā bhūtvā pralīyate .rātry-āgame ’vaśaḥ pārtha .prabhavaty ahar-āgame
8.20paras tasmāt tu bhāvo ’nyo .’vyakto ’vyaktāt sanātanaḥ .yaḥ sa sarveṣu bhūteṣu .naśyatsu na vinaśyati
8.21avyakto ’kṣara ity uktas .tam āhuḥ paramāṁ gatim .yaṁ prāpya na nivartante .tad dhāma paramaṁ mama
8.22puruṣaḥ sa paraḥ pārtha .bhaktyā labhyas tv ananyayā .yasyāntaḥ-sthāni bhūtāni .yena sarvam idaṁ tatam
8.23yatra kāle tv anāvṛttim .āvṛttiṁ caiva yoginaḥ .prayātā yānti taṁ kālaṁ .vakṣyāmi bharatarṣabha
8.24agnir jyotir ahaḥ śuklaḥ .ṣaṇ-māsā uttarāyaṇam .tatra prayātā gacchanti .brahma brahma-vido janāḥ
8.25dhūmo rātris tathā kṛṣṇaḥ .ṣaṇ-māsā dakṣiṇāyanam .tatra cāndramasaṁ jyotir .yogī prāpya nivartate
8.26śukla-kṛṣṇe gatī hy ete .jagataḥ śāśvate mate .ekayā yāty anāvṛttim .anyayāvartate punaḥ
8.27naite sṛtī pārtha jānan .yogī muhyati kaścana .tasmāt sarveṣu kāleṣu .yoga-yukto bhavārjuna
8.28vedeṣu yajñeṣu tapaḥsu caiva .dāneṣu yat puṇya-phalaṁ pradiṣṭam .atyeti tat sarvam idaṁ viditvā .yogī paraṁ sthānam upaiti cādyam
Пожертвовать библиотеке Бхактиведанты