Бхагавад-гита - как она есть В процессе
<< 7 - Познание Абсолюта >>


7.1śrī-bhagavān uvāca .mayy āsakta-manāḥ pārtha .yogaṁ yuñjan mad-āśrayaḥ .asaṁśayaṁ samagraṁ māṁ .yathā jñāsyasi tac chṛṇu
7.2jñānaṁ te ’haṁ sa-vijñānam .idaṁ vakṣyāmy aśeṣataḥ .yaj jñātvā neha bhūyo ’nyaj .jñātavyam avaśiṣyate
7.3manuṣyāṇāṁ sahasreṣu .kaścid yatati siddhaye .yatatām api siddhānāṁ .kaścin māṁ vetti tattvataḥ
7.4bhūmir āpo ’nalo vāyuḥ .khaṁ mano buddhir eva ca .ahaṅkāra itīyaṁ me .bhinnā prakṛtir aṣṭadhā
7.5apareyam itas tv anyāṁ .prakṛtiṁ viddhi me parām .jīva-bhūtāṁ mahā-bāho .yayedaṁ dhāryate jagat
7.6etad-yonīni bhūtāni .sarvāṇīty upadhāraya .ahaṁ kṛtsnasya jagataḥ .prabhavaḥ pralayas tathā
7.7mattaḥ parataraṁ nānyat .kiñcid asti dhanañ-jaya .mayi sarvam idaṁ protaṁ .sūtre maṇi-gaṇā iva
7.8raso ’ham apsu kaunteya .prabhāsmi śaśi-sūryayoḥ .praṇavaḥ sarva-vedeṣu .śabdaḥ khe pauruṣaṁ nṛṣu
7.9puṇyo gandhaḥ pṛthivyāṁ ca .tejaś cāsmi vibhāvasau .jīvanaṁ sarva-bhūteṣu .tapaś cāsmi tapasviṣu
7.10bījaṁ māṁ sarva-bhūtānāṁ .viddhi pārtha sanātanam .buddhir buddhimatām asmi .tejas tejasvinām aham
7.11balaṁ balavatāṁ cāhaṁ .kāma-rāga-vivarjitam .dharmāviruddho bhūteṣu .kāmo ’smi bharatarṣabha
7.12ye caiva sāttvikā bhāvā .rājasās tāmasāś ca ye .matta eveti tān viddhi .na tv ahaṁ teṣu te mayi
7.13tribhir guṇa-mayair bhāvair .ebhiḥ sarvam idaṁ jagat .mohitaṁ nābhijānāti .mām ebhyaḥ param avyayam
7.14daivī hy eṣā guṇa-mayī .mama māyā duratyayā .mām eva ye prapadyante .māyām etāṁ taranti te
7.15na māṁ duṣkṛtino mūḍhāḥ .prapadyante narādhamāḥ .māyayāpahṛta-jñānā .āsuraṁ bhāvam āśritāḥ
7.16catur-vidhā bhajante māṁ .janāḥ su-kṛtino ’rjuna .ārto jijñāsur arthārthī .jñānī ca bharatarṣabha
7.17teṣāṁ jñānī nitya-yukta .eka-bhaktir viśiṣyate .priyo hi jñānino ’tyartham .ahaṁ sa ca mama priyaḥ
7.18udārāḥ sarva evaite .jñānī tv ātmaiva me matam .āsthitaḥ sa hi yuktātmā .mām evānuttamāṁ gatim
7.19bahūnāṁ janmanām ante .jñānavān māṁ prapadyate .vāsudevaḥ sarvam iti .sa mahātmā su-durlabhaḥ
7.20kāmais tais tair hṛta-jñānāḥ .prapadyante ’nya-devatāḥ .taṁ taṁ niyamam āsthāya .prakṛtyā niyatāḥ svayā
7.21yo yo yāṁ yāṁ tanuṁ bhaktaḥ .śraddhayārcitum icchati .tasya tasyācalāṁ śraddhāṁ .tām eva vidadhāmy aham
7.22sa tayā śraddhayā yuktas .tasyārādhanam īhate .labhate ca tataḥ kāmān .mayaiva vihitān hi tān
7.23antavat tu phalaṁ teṣāṁ .tad bhavaty alpa-medhasām .devān deva-yajo yānti .mad-bhaktā yānti mām api
7.24avyaktaṁ vyaktim āpannaṁ .manyante mām abuddhayaḥ .paraṁ bhāvam ajānanto .mamāvyayam anuttamam
7.25nāhaṁ prakāśaḥ sarvasya .yoga-māyā-samāvṛtaḥ .mūḍho ’yaṁ nābhijānāti .loko mām ajam avyayam
7.26vedāhaṁ samatītāni .vartamānāni cārjuna .bhaviṣyāṇi ca bhūtāni .māṁ tu veda na kaścana
7.27icchā-dveṣa-samutthena .dvandva-mohena bhārata .sarva-bhūtāni sammohaṁ .sarge yānti paran-tapa
7.28yeṣāṁ tv anta-gataṁ pāpaṁ .janānāṁ puṇya-karmaṇām .te dvandva-moha-nirmuktā .bhajante māṁ dṛḍha-vratāḥ
7.29jarā-maraṇa-mokṣāya .mām āśritya yatanti ye .te brahma tad viduḥ kṛtsnam .adhyātmaṁ karma cākhilam
7.30sādhibhūtādhidaivaṁ māṁ .sādhiyajñaṁ ca ye viduḥ .prayāṇa-kāle ’pi ca māṁ .te vidur yukta-cetasaḥ
Пожертвовать библиотеке Бхактиведанты