Бхагавад-гита - как она есть В процессе
<< 6 - Дхьяна-йога >>


6.1śrī-bhagavān uvāca .anāśritaḥ karma-phalaṁ .kāryaṁ karma karoti yaḥ .sa sannyāsī ca yogī ca .na niragnir na cākriyaḥ
6.2yaṁ sannyāsam iti prāhur .yogaṁ taṁ viddhi pāṇḍava .na hy asannyasta-saṅkalpo .yogī bhavati kaścana
6.3ārurukṣor muner yogaṁ .karma kāraṇam ucyate .yogārūḍhasya tasyaiva .śamaḥ kāraṇam ucyate
6.4yadā hi nendriyārtheṣu .na karmasv anuṣajjate .sarva-saṅkalpa-sannyāsī .yogārūḍhas tadocyate
6.5uddhared ātmanātmānaṁ .nātmānam avasādayet .ātmaiva hy ātmano bandhur .ātmaiva ripur ātmanaḥ
6.6bandhur ātmātmanas tasya .yenātmaivātmanā jitaḥ .anātmanas tu śatrutve .vartetātmaiva śatru-vat
6.7jitātmanaḥ praśāntasya .paramātmā samāhitaḥ .śītoṣṇa-sukha-duḥkheṣu .tathā mānāpamānayoḥ
6.8jñāna-vijñāna-tṛptātmā .kūṭa-stho vijitendriyaḥ .yukta ity ucyate yogī .sama-loṣṭrāśma-kāñcanaḥ
6.9suhṛn-mitrāry-udāsīna- .madhyastha-dveṣya-bandhuṣu .sādhuṣv api ca pāpeṣu .sama-buddhir viśiṣyate
6.10yogī yuñjīta satatam .ātmānaṁ rahasi sthitaḥ .ekākī yata-cittātmā .nirāśīr aparigrahaḥ
6.11-12śucau deśe pratiṣṭhāpya .sthiram āsanam ātmanaḥ .nāty-ucchritaṁ nāti-nīcaṁ .cailājina-kuśottaram .tatraikāgraṁ manaḥ kṛtvā .yata-cittendriya-kriyaḥ .upaviśyāsane yuñjyād .yogam ātma-viśuddhaye
6.13-14samaṁ kāya-śiro-grīvaṁ .dhārayann acalaṁ sthiraḥ .samprekṣya nāsikāgraṁ svaṁ .diśaś cānavalokayan .praśāntātmā vigata-bhīr .brahmacāri-vrate sthitaḥ .manaḥ saṁyamya mac-citto .yukta āsīta mat-paraḥ
6.15yuñjann evaṁ sadātmānaṁ .yogī niyata-mānasaḥ .śāntiṁ nirvāṇa-paramāṁ .mat-saṁsthām adhigacchati
6.16nāty-aśnatas tu yogo ’sti .na caikāntam anaśnataḥ .na cāti-svapna-śīlasya .jāgrato naiva cārjuna
6.17yuktāhāra-vihārasya .yukta-ceṣṭasya karmasu .yukta-svapnāvabodhasya .yogo bhavati duḥkha-hā
6.18yadā viniyataṁ cittam .ātmany evāvatiṣṭhate .nispṛhaḥ sarva-kāmebhyo .yukta ity ucyate tadā
6.19yathā dīpo nivāta-stho .neṅgate sopamā smṛtā .yogino yata-cittasya .yuñjato yogam ātmanaḥ
6.20-23yatroparamate cittaṁ .niruddhaṁ yoga-sevayā .yatra caivātmanātmānaṁ .paśyann ātmani tuṣyati .sukham ātyantikaṁ yat tad .buddhi-grāhyam atīndriyam .vetti yatra na caivāyaṁ .sthitaś calati tattvataḥ .yaṁ labdhvā cāparaṁ lābhaṁ .manyate nādhikaṁ tataḥ .yasmin sthito na duḥkhena .guruṇāpi vicālyate .taṁ vidyād duḥkha-saṁyoga- .viyogaṁ yoga-saṁjñitam
6.24sa niścayena yoktavyo .yogo ’nirviṇṇa-cetasā .saṅkalpa-prabhavān kāmāṁs .tyaktvā sarvān aśeṣataḥ .manasaivendriya-grāmaṁ .viniyamya samantataḥ
6.25śanaiḥ śanair uparamed .buddhyā dhṛti-gṛhītayā .ātma-saṁsthaṁ manaḥ kṛtvā .na kiñcid api cintayet
6.26yato yato niścalati .manaś cañcalam asthiram .tatas tato niyamyaitad .ātmany eva vaśaṁ nayet
6.27praśānta-manasaṁ hy enaṁ .yoginaṁ sukham uttamam .upaiti śānta-rajasaṁ .brahma-bhūtam akalmaṣam
6.28yuñjann evaṁ sadātmānaṁ .yogī vigata-kalmaṣaḥ .sukhena brahma-saṁsparśam .atyantaṁ sukham aśnute
6.29sarva-bhūta-stham ātmānaṁ .sarva-bhūtāni cātmani .īkṣate yoga-yuktātmā .sarvatra sama-darśanaḥ
6.30yo māṁ paśyati sarvatra .sarvaṁ ca mayi paśyati .tasyāhaṁ na praṇaśyāmi .sa ca me na praṇaśyati
6.31sarva-bhūta-sthitaṁ yo māṁ .bhajaty ekatvam āsthitaḥ .sarvathā vartamāno ’pi .sa yogī mayi vartate
6.32ātmaupamyena sarvatra .samaṁ paśyati yo ’rjuna .sukhaṁ vā yadi vā duḥkhaṁ .sa yogī paramo mataḥ
6.33yo ’yaṁ yogas tvayā proktaḥ .sāmyena madhusūdana .etasyāhaṁ na paśyāmi .cañcalatvāt sthitiṁ sthirām
6.34cañcalaṁ hi manaḥ kṛṣṇa .pramāthi balavad dṛḍham .tasyāhaṁ nigrahaṁ manye .vāyor iva su-duṣkaram
6.35śrī-bhagavān uvāca .asaṁśayaṁ mahā-bāho .mano durnigrahaṁ calam .abhyāsena tu kaunteya .vairāgyeṇa ca gṛhyate
6.36asaṁyatātmanā yogo .duṣprāpa iti me matiḥ .vaśyātmanā tu yatatā .śakyo ’vāptum upāyataḥ
6.37arjuna uvāca .ayatiḥ śraddhayopeto .yogāc calita-mānasaḥ .aprāpya yoga-saṁsiddhiṁ .kāṁ gatiṁ kṛṣṇa gacchati
6.38kaccin nobhaya-vibhraṣṭaś .chinnābhram iva naśyati .apratiṣṭho mahā-bāho .vimūḍho brahmaṇaḥ pathi
6.39etan me saṁśayaṁ kṛṣṇa .chettum arhasy aśeṣataḥ .tvad-anyaḥ saṁśayasyāsya .chettā na hy upapadyate
6.40śrī-bhagavān uvāca .pārtha naiveha nāmutra .vināśas tasya vidyate .na hi kalyāṇa-kṛt kaścid .durgatiṁ tāta gacchati
6.41prāpya puṇya-kṛtāṁ lokān .uṣitvā śāśvatīḥ samāḥ .śucīnāṁ śrīmatāṁ gehe .yoga-bhraṣṭo ’bhijāyate
6.42atha vā yoginām eva .kule bhavati dhīmatām .etad dhi durlabha-taraṁ .loke janma yad īdṛśam
6.43tatra taṁ buddhi-saṁyogaṁ .labhate paurva-dehikam .yatate ca tato bhūyaḥ .saṁsiddhau kuru-nandana
6.44pūrvābhyāsena tenaiva .hriyate hy avaśo ’pi saḥ .jijñāsur api yogasya .śabda-brahmātivartate
6.45prayatnād yatamānas tu .yogī saṁśuddha-kilbiṣaḥ .aneka-janma-saṁsiddhas .tato yāti parāṁ gatim
6.46tapasvibhyo ’dhiko yogī .jñānibhyo ’pi mato ’dhikaḥ .karmibhyaś cādhiko yogī .tasmād yogī bhavārjuna
6.47yoginām api sarveṣāṁ .mad-gatenāntar-ātmanā .śraddhāvān bhajate yo māṁ .sa me yukta-tamo mataḥ
Пожертвовать библиотеке Бхактиведанты