Бхагавад-гита - как она есть В процессе
<< 6 - Дхьяна-йога >>


6.1शरीभगवान उवाच .अनाश्रितः कर्मफलं कार्यं कर्म करॊति यः .स संन्यासी च यॊगी च न निरग्निर न चाक्रियः
6.2यं संन्यासम इति पराहुर यॊगं तं विद्धि पाण्डव .न हय असंन्यस्तसंकल्पॊ यॊगी भवति कश चन
6.3आरुरुक्षॊर मुनेर यॊगं कर्म कारणम उच्यते .यॊगारूढस्य तस्यैव शमः कारणम उच्यते
6.4यदा हि नेन्द्रियार्थेषु न कर्मस्व अनुषज्जते .सर्वसंकल्पसंन्यासी यॊगारूढस तदॊच्यते
6.5उद्धरेद आत्मनात्मानं नात्मानम अवसादयेत .आत्मैव हय आत्मनॊ बन्धुर आत्मैव रिपुर आत्मनः
6.6बन्धुर आत्मात्मनस तस्य येनात्मैवात्मना जितः .अनात्मनस तु शत्रुत्वे वर्तेतात्मैव शत्रुवत
6.7जितात्मनः परशान्तस्य परमात्मा समाहितः .शीतॊष्णसुखदुःखेषु तथा मानापमानयॊः
6.8जञानविज्ञानतृप्तात्मा कूटस्थॊ विजितेन्द्रियः .युक्त इत्य उच्यते यॊगी समलॊष्टाश्मकाञ्चनः
6.9सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु .साधुष्व अपि च पापेषु समबुद्धिर विशिष्यते
6.10यॊगी युञ्जीत सततम आत्मानं रहसि सथितः .एकाकी यतचित्तात्मा निराशीर अपरिग्रहः
6.11-12शुचौ देशे परतिष्ठाप्य सथिरम आसनम आत्मनः .नात्युच्छ्रितं नातिनीचं चैलाजिनकुशॊत्तरम .तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः .उपविश्यासने युञ्ज्याद यॊगम आत्मविशुद्धये
6.13-14समं कायशिरॊग्रीवं धारयन्न अचलं सथिरः .संप्रेक्ष्य नासिकाग्रं सवं दिशश चानवलॊकयन .परशान्तात्मा विगतभीर बरह्मचारिव्रते सथितः .मनः संयम्य मच्चित्तॊ युक्त आसीत मत्परः
6.15युञ्जन्न एवं सदात्मानं यॊगी नियतमानसः .शान्तिं निर्वाणपरमां मत्संस्थाम अधिगच्छति
6.16नात्यश्नतस तु यॊगॊ ऽसति न चैकान्तम अनश्नतः .न चातिस्वप्नशीलस्य जाग्रतॊ नैव चार्जुन
6.17युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु .युक्तस्वप्नावबॊधस्य यॊगॊ भवति दुःखहा
6.18यदा विनियतं चित्तम आत्मन्य एवावतिष्ठते .निःस्पृहः सर्वकामेभ्यॊ युक्त इत्य उच्यते तदा
6.19यथा दीपॊ निवातस्थॊ नेङ्गते सॊपमा समृता .यॊगिनॊ यतचित्तस्य युञ्जतॊ यॊगम आत्मनः
6.20-23यत्रॊपरमते चित्तं निरुद्धं यॊगसेवया .यत्र चैवात्मनात्मानं पश्यन्न आत्मनि तुष्यति .सुखम आत्यन्तिकं यत तद बुद्धिग्राह्यम अतीन्द्रियम .वेत्ति यत्र न चैवायं सथितश चलति तत्त्वतः .यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः .यस्मिन सथितॊ न दुःखेन गुरुणापि विचाल्यते .तं विद्याद दुःखसंयॊगवियॊगं यॊगसंज्ञितम
6.24स निश्चयेन यॊक्तव्यॊ यॊगॊ ऽनिर्विण्णचेतसा .संकल्पप्रभवान कामांस तयक्त्वा सर्वान अशेषतः .मनसैवेन्द्रियग्रामं विनियम्य समन्ततः
6.25शनैः शनैर उपरमेद बुद्ध्या धृतिगृहीतया .आत्मसंस्थं मनः कृत्वा न किं चिद अपि चिन्तयेत
6.26यतॊ यतॊ निश्चरति मनश चञ्चलम अस्थिरम .ततस ततॊ नियम्यैतद आत्मन्य एव वशं नयेत
6.27परशान्तमनसं हय एनं यॊगिनं सुखम उत्तमम .उपैति शान्तरजसं बरह्मभूतम अकल्मषम
6.28युञ्जन्न एवं सदात्मानं यॊगी विगतकल्मषः .सुखेन बरह्मसंस्पर्शम अत्यन्तं सुखम अश्नुते
6.29सर्वभूतस्थम आत्मानं सर्वभूतानि चात्मनि .ईक्षते यॊगयुक्तात्मा सर्वत्र समदर्शनः
6.30यॊ मां पश्यति सर्वत्र सर्वं च मयि पश्यति .तस्याहं न परणश्यामि स च मे न परणश्यति
6.31सर्वभूतस्थितं यॊ मां भजत्य एकत्वम आस्थितः .सर्वथा वर्तमानॊ ऽपि स यॊगी मयि वर्तते
6.32आत्मौपम्येन सर्वत्र समं पश्यति यॊ ऽरजुन .सुखं वा यदि वा दुःखं स यॊगी परमॊ मतः
6.33यॊ ऽयं यॊगस तवया परॊक्तः साम्येन मधुसूदन .एतस्याहं न पश्यामि चञ्चलत्वात सथितिं सथिराम
6.34चञ्चलं हि मनः कृष्ण परमाथि बलवद दृढम .तस्याहं निग्रहं मन्ये वायॊर इव सुदुष्करम
6.35शरीभगवान उवाच .असंशयं महाबाहॊ मनॊ दुर्णिग्रहं चलम .अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते
6.36असंयतात्मना यॊगॊ दुष्प्राप इति मे मतिः .वश्यात्मना तु यतता शक्यॊ ऽवाप्तुम उपायतः
6.37अर्जुन उवाच .अयतिः शरद्धयॊपेतॊ यॊगाच चलितमानसः .अप्राप्य यॊगसंसिद्धिं कां गतिं कृष्ण गच्छति
6.38कच चिन नॊभयविभ्रष्टश छिन्नाभ्रम इव नश्यति .अप्रतिष्ठॊ महाबाहॊ विमूढॊ बरह्मणः पथि
6.39एतन मे संशयं कृष्ण छेत्तुम अर्हस्य अशेषतः .तवदन्यः संशयस्यास्य छेत्ता न हय उपपद्यते
6.40शरीभगवान उवाच .पार्थ नैवेह नामुत्र विनाशस तस्य विद्यते .न हि कल्याणकृत कश चिद दुर्गतिं तात गच्छति
6.41पराप्य पुण्यकृतां लॊकान उषित्वा शाश्वतीः समाः .शुचीनां शरीमतां गेहे यॊगभ्रष्टॊ ऽभिजायते
6.42अथ वा यॊगिनाम एव कुले भवति धीमताम .एतद धि दुर्लभतरं लॊके जन्म यद ईदृशम
6.43तत्र तं बुद्धिसंयॊगं लभते पौर्वदेहिकम .यतते च ततॊ भूयः संसिद्धौ कुरुनन्दन
6.44पूर्वाभ्यासेन तेनैव हरियते हय अवशॊ ऽपि सः .जिज्ञासुर अपि यॊगस्य शब्दब्रह्मातिवर्तते
6.45परयत्नाद यतमानस तु यॊगी संशुद्धकिल्बिषः .अनेकजन्मसंसिद्धस ततॊ याति परां गतिम
6.46तपस्विभ्यॊ ऽधिकॊ यॊगी जञानिभ्यॊ ऽपि मतॊ ऽधिकः .कर्मिभ्यश चाधिकॊ यॊगी तस्माद यॊगी भवार्जुन
6.47यॊगिनाम अपि सर्वेषां मद्गतेनान्तरात्मना .शरद्धावान भजते यॊ मां स मे युक्ततमॊ मतः
Пожертвовать библиотеке Бхактиведанты