библиотека
индекс
Шрилы Прабхупады
ИСККОН
Языки
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Aвторов
Книги
Oсновной Книги
Cправочники kниги
Oчерк
Рассказы ачарьев
Философия Ачарьев
Из Шрила Прабхупада
Великая классика
О Шриле Прабхупаде
Рассказы учеников Прабхупады
Философские ученики Прабхупады
Журналы
Другие места
Виртуальный храм ИСККОН
Виртуальный Истагости
Вайнавский календарь
Кришна-Вест
Бхагавад-гита - как она есть
В процессе
<<
3 - Карма-йога
>>
перевод
Tранслитерация
деванагари
3.1
arjuna uvāca
.
jyāyasī cet karmaṇas te
.
matā buddhir janārdana
.
tat kiṁ karmaṇi ghore māṁ
.
niyojayasi keśava
3.2
vyāmiśreṇeva vākyena
.
buddhiṁ mohayasīva me
.
tad ekaṁ vada niścitya
.
yena śreyo ’ham āpnuyām
3.3
śrī-bhagavān uvāca
.
loke ’smin dvi-vidhā niṣṭhā
.
purā proktā mayānagha
.
jñāna-yogena sāṅkyānāṁ
.
karma-yogena yoginām
3.4
na karmaṇām anārambhān
.
naiṣkarmyaṁ puruṣo ’snute
.
na ca sannyasanād eva
.
siddhiṁ samadhigacchati
3.5
na hi kaścit kṣaṇam api
.
jātu tiṣṭhaty akarma-kṛt
.
kāryate hy avaśaḥ karma
.
sarvaḥ prakṛti-jair guṇaiḥ
3.6
karmendriyāṇi saṁyamya
.
ya āste manasā smaran
.
indriyārthān vimūḍhātmā
.
mithyācāraḥ sa ucyate
3.7
yas tv indriyāṇi manasā
.
niyamyārabhate ’rjuna
.
karmendriyaiḥ karma-yogam
.
asaktaḥ sa viśiṣyate
3.8
niyataṁ kuru karma tvaṁ
.
karma jyāyo hy akarmaṇaḥ
.
śarīra-yātrāpi ca te
.
na prasiddhyed akarmaṇaḥ
3.9
yajñārthāt karmaṇo ’nyatra
.
loko ’yaṁ karma-bandhanaḥ
.
tad-arthaṁ karma kaunteya
.
mukta-saṅgaḥ samācara
3.10
saha-yajñāḥ prajāḥ sṛṣṭvā
.
purovāca prajāpatiḥ
.
anena prasaviṣyadhvam
.
eṣa vo ’stv iṣṭa-kāma-dhuk
3.11
devān bhavayatānena
.
te devā bhavayantu vaḥ
.
parasparaṁ bhāvayantaḥ
.
śreyaḥ param avāpsyatha
3.12
iṣṭān bhogān hi vo devā
.
dāsyante yajña-bhāvitāḥ
.
tair dattān apradāyaibhyo
.
yo bhuṅkte stena eva saḥ
3.13
yajña-śiṣṭāśinaḥ santo
.
mucyante sarva kilbiṣaiḥ
.
bhuñjate te tv aghaṁ pāpā
.
ye pacanty ātma-kāraṇāt
3.14
annād bhavanti bhūtāni
.
parjanyād anna-sambhavaḥ
.
yajñād bhavati parjanyo
.
yajñaḥ karma-samudbhavaḥ
3.15
karma brahmodbhavaṁ viddhi
.
brahmākṣara-samudbhavam
.
tasmāt sarva-gataṁ brahma
.
nityaṁ yajñe pratiṣṭhitam
3.16
evaṁ pravartitaṁ cakraṁ
.
nānuvartayatīha yaḥ
.
aghāyur indriyārāmo
.
moghaṁ pārtha sa jīvati
3.17
yas tv ātma-ratir eva syād
.
ātma-tṛptaś ca mānavaḥ
.
ātmany eva ca santuṣṭas
.
tasya kāryaṁ na vidyate
3.18
naiva tasya kṛtenārtho
.
nākṛteneha kāścana
.
na cāsya sarva-bhūteṣu
.
kaścid artha-vyapāśrayaḥ
3.19
tasmād asaktaḥ satataṁ
.
kāryaṁ karma samācara
.
asakto hy ācaran karma
.
param āpnoti pūrusaḥ
3.20
karmaṇaiva hi saṁsiddhim
.
āsthitā janakādayaḥ
.
loka-saṅgraham evāpi
.
sampaśyan kartum arhasi
3.21
yad yad ācarati śreṣṭhas
.
tat tad evetaro janaḥ
.
sa yat pramāṇaṁ kurute
.
lokas tad anuvartate
3.22
na me pārthāsti kartavyaṁ
.
triṣu lokeṣu kiñcana
.
nānavāptam avāptavyaṁ
.
varta eva ca karmaṇi
3.23
yadi hy ahaṁ na varteyaṁ
.
jātu karmaṇy atandritaḥ
.
mama vartmānuvartante
.
manuṣyāḥ pārtha sarvaśaḥ
3.24
utsīdeyur ime lokā
.
na kuryāṁ karma ced aham
.
saṅkarasya ca kartā syām
.
upahanyām imāḥ prajāḥ
3.25
saktāḥ karmaṇy avidvāṁso
.
yathā kurvanti bhārata
.
kuryād vidvāṁs tathāsaktaś
.
cikīrṣur loka-saṅgraham
3.26
na buddhi-bhedaṁ janayed
.
ajñānāṁ karma-saṅginām
.
joṣayet sarva-karmāṇi
.
vidvān yuktaḥ samācaran
3.27
prakṛteḥ kriyamāṇāni
.
guṇaiḥ karmāṇi sarvaśaḥ
.
ahaṅkāra-vimūḍhātmā
.
kartāham iti manyate
3.28
tattva-vit tu mahā-bāho
.
guṇa-karma-vibhāgayoḥ
.
guṇā guṇeṣu vartanta
.
iti matvā na sajjate
3.29
prakṛter guṇa-sammūḍhāḥ
.
sajjante guṇa-karmasu
.
tān akṛtsna-vido mandān
.
kṛtsna-vin na vicālayet
3.30
mayi sarvāṇi karmāṇi
.
sannyasyādhyātma-cetasā
.
nirāśīr nirmamo bhūtvā
.
yudhyasva vigata-jvaraḥ
3.31
ye me matam idaṁ nityam
.
anutiṣṭhanti mānavāḥ
.
śraddhāvanto ’nasūyanto
.
mucyante te ’pi karmabhiḥ
3.32
ye tv etad abhyasūyanto
.
nānutiṣṭhanti me matam
.
sarva-jñāna-vimūḍhāṁs tān
.
viddhi naṣṭān acetasaḥ
3.33
sadṛśaṁ ceṣṭate svasyāḥ
.
prakṛter jñānavān api
.
prakṛtiṁ yānti bhūtāni
.
nigrahaḥ kiṁ kariṣyati
3.34
indriyasyendriyasyārthe
.
rāga-dveṣau vyavasthitau
.
tayor na vaśam āgacchet
.
tau hy asya paripanthinau
3.35
śreyān sva-dharmo viguṇaḥ
.
para-dharmāt svanuṣṭhitāt
.
sva-dharme nidhanaṁ śreyaḥ
.
para-dharmo bhayāvahaḥ
3.36
arjuna uvāca
.
atha kena prayukto ’yaṁ
.
pāpaṁ carati pūruṣaḥ
.
anicchann api vārṣṇeya
.
balād iva niyojitaḥ
3.37
śrī-bhagavān uvāca
.
kāma eṣa krodha eṣa
.
rajo-guṇa-samudbhavaḥ
.
mahāśano mahā-pāpmā
.
viddhy enam iha vairiṇam
3.38
dhūmenāvriyate vahnir
.
yathādarśo malena ca
.
yatholbenāvṛto garbhas
.
tathā tenedam āvṛtam
3.39
āvṛtaṁ jñānam etena
.
jñānino nitya-vairiṇā
.
kāma-rūpeṇa kaunteya
.
duṣpūreṇānalena ca
3.40
indriyāṇi mano buddhir
.
asyādhiṣṭhānam ucyate
.
etair vimohayaty eṣa
.
jñānam āvṛtya dehinam
3.41
tasmāt tvam indriyāṇy ādau
.
niyamya bharatarṣabha
.
pāpmānaṁ prajahi hy enaṁ
.
jñāna-vijñāna-nāśanam
3.42
indriyāṇi parāṇy āhur
.
indriyebhyaḥ paraṁ manaḥ
.
manasas tu parā buddhir
.
yo buddheḥ paratas tu saḥ
3.43
evaṁ buddheḥ paraṁ buddhvā
.
saṁstabhyātmānam ātmanā
.
jahi śatruṁ mahā-bāho
.
kāma-rūpaṁ durāsadam
<< предыдущий
|
Cледующий >>
другие языки:
Языковые пары:
Получить книгу:
Aвторское право:
Help:
Пожертвовать библиотеке Бхактиведанты